Gurupañcāśikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गुरुपञ्चाशिका

gurupañcāśikā

om namo buddhāya|

śrīvajrasattvapadavīpratilambhaheto-

rnatvā yathāvidhi guroścaraṇāravindam|

tatparyupāstiramalā bahutantragītā

saṃkṣipya kathyata iyaṃ śṛṇutādareṇa||1||



abhiṣekāgralabdho hi vajrācāryastathāgataiḥ|

daśadiglokadhātusthaistrikālametya vandyate||2||



trikālaṃ parayā bhaktyā sapuṣpāñjalimaṇḍalaiḥ|

paryupāsyo guruḥ śāstā śirasā pādavandanāt||3||



saddharmādīn puraskṛtya gṛhī vā navako'pi vā|

vandyo vratadharairbuddhyā lokāvadyāvahānaye||4||



sukhāsanaṃ samutthānamarthakriyādigauravam|

sarvameva vratī kuryāt tyaktvā cārcanavandanam||5||



prāk śiṣyācāryasaṃbandhaḥ kāryaḥ parīkṣya sūribhiḥ|

samānasamayabhraṃśo doṣo hi guruśiṣyayoḥ||6||



niṣkṛpaṃ krodhanaṃ krūraṃ stabdhaṃ laghumasaṃyatam|

svotkarṣakaṃ ca no kuryād guruṃ śiṣyaṃ ca buddhimān||7||



dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ|

mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ||8||



daśatattvaparijñātā maṇḍalālekhyakarmavit|

mantravyākhyākṛdācāryaḥ prasannaḥ syājjitendriyaḥ||9||



taṃ nāthaṃ yo'vamanyeta śiṣyo bhūtvā sacetanaḥ|

sarvabuddhāpamānena sa nityaṃ duḥkhamāpnuyāt||10||



ītyupadravacauraiśca grahajvaraviṣādibhiḥ|

mriyate'sau mahāmūḍho gurupādābhinindakaḥ||11||



rājavātānalavyālairḍākinījalataskaraiḥ|

vighnairvināyakaiścāpi mārito narakaṃ vrajet||12||



na kuryāccittasaṃkṣobhamācāryasya kadācana|

yadā karoti duṣprajño narake pacyate dhruvam||13||



narakā ye samākhyātā avīcyādyā bhayānakāḥ|

tatra vāsaḥ samākhyāta ācāryasya hi nindanāt||14||



tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum|

pracchannavarakalyāṇaṃ nāvamanyet kadācana||15||



yatheṣṭadakṣiṇādānād gurubhaktaṃ sagauravam|

uktā jvarādayastāpā na bhūyaḥ prabhavanti hi ||16||



adeyaiḥ putradārādyairasubhirvā nijairapi|

sevyaḥ svasaṃvarācārya kiṃ punarvibhavaiścalaiḥ||17||



yataḥ sudurlabhaṃ vastu kalpāsaṃkhyeyakoṭibhiḥ|

buddhatvamudyogavate dadātīhaiva janmani ||18||



nityaṃ svasamayaḥ sādhyo nityaṃ pūjyāstathāgatāḥ|

nityaṃ ca gurave deyaṃ sarvabuddhasamo hyasau||19||



yadyadiṣṭataraṃ loke viśiṣṭarameva vā|

tattaddhi gurave deyaṃ sadaivākṣayamicchatā||20||



datte'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam|

tasmācca puṇyasaṃbhāraḥ saṃbhārād bodhiruttamā||21||



te śiṣyāḥ karuṇotsargaśīlakṣāntiguṇānvitāḥ|

ye nānyatvaṃ kalpayanti gurorvajradharasya ca||22||



caityabhaṅgādibhītyā'pi gurośchāyāṃ na laṅghayet|

pādukā''sanayānāderlaṅghanasya tu kā kathā||23||



śrūyād yatnād gurorājñāṃ hṛṣṭacitto mahāmatiḥ|

aśaktaḥ śrāvayet tasmā upapattyā tvaśaktitām||24||



guroḥ siddhiṃ samāpnoti guroḥ svargaṃ guroḥ sukham|

tasmāt sarvaprayatnena gurorājñāṃ na laṅghayet||25||



svātmavacca gurordravyaṃ guruvacca tadaṅganām|

svajanāniva tallokān paśyennityaṃ samāhitaḥ||26||



śayyārohamagrayānamuṣṇīṣādyupabandhanam|

na kuryādāsane pādaṃ kaṭihastaṃ ca sannidhau||27||



suptena vā niṣaṇṇena na stheyamutthite gurau|

dakṣaścotsāhasampannastatkāryeṣu sadā bhavet||28||



śleṣmādīnāṃ parityāgaḥ pādaprasāraṇaṃ tathā|

caṅkramaṇaṃ vivādaṃ ca na kuryāt purato guroḥ||29||



saṃvāhanaṃ nartanaṃ ca na gānaṃ na ca bādanam|

bahu saṃlapanaṃ cāpi na kuryāt purato guroḥ||30||



natvā''sanāt samuttheyaṃ niṣattavyaṃ ca bhaktitaḥ|

niśyapsu sabhaye mārge prārthyāgre gamanaṃ caret||31||



nāṅgāni cālayed dhīmān na jṛmbhādi samāśrayet|

nāṅgulisphoṭanaṃ kuryāt puraḥ paśyati śāstari||32||



pādayoḥ kṣālanaṃ cāṅgaproñchābhyañjanamardanam|

pūrvaṃ praṇamya kartavyaṃ tataḥ kuryād yadādiśet||33||



[āvhānādau gurornāmni pūjyapādādi yojayet|

anyadā śraddhayā brūyāt sādaraistu viśeṣaṇaiḥ||34||



ādiśyatām, kariṣyāmi, pravadet sāñjalirgurum|

śrutvā''deśaṃ cāvicālya yathā''diṣṭaṃ tathā caret||35||



hāse kāse samutpanne kareṇācchādayenmukham|

tadante mṛdubhirvarṇaiḥ svābhiprāyaṃ nivedayet||36||



vinītaḥ purato bhūyāt sajjo vastrādibandhanaiḥ|

bhūjānuḥ sāñjaliḥ śrotuṃ yācayet tu trivārakam||37||



satkāryaṃ sarvadā kuryānnirahaṅkāracetasā|

trapayā pāpabhītyā saṃvṛto navavadhūriva||38||



na vilāsamayīṃ ceṣṭāṃ kuryāt śāstari saṃmukhe|

anyaccaivaṃvidhaṃ karma suparīkṣya tyajed bhṛśam||39||



pratiṣṭhāyāṃ maṇḍale ca home vā śiṣyasaṃgrahe|

ākhyānādau gurorvāse nityaṃ kuryācca sannidhim||40||



pratiṣṭhādau labhyate yat tatsarvaṃ gurave'rpayet|

tena dattaṃ ca gṛṇhīyāt svayaṃ cānyāṃśca toṣayet||41||



guruśiṣye svaśiṣyatvaṃ na vidadhyāt kadācan|

svaśiṣyaṃ vyāvṛtaṃ kuryāt satkārāderguroḥ puraḥ||42||



ācāryo yatsvayaṃ dadyād gururvā yat pradāpayet|

praṇamya dhīmatā grāhyaṃ baddhāñjalipuṭena tat||43||



avismṛtaḥ sarvacaryāṃ yatnāt kurvan svabāndhavān|

avismṛternirākuryāt premṇā hṛṣṭena cetasā||44||



anujñāto guroḥ kāryaṃ śraddhālurnācared yadi|

rugṇastu kuśale citte naivaṃ bhavati pāpabhāk||45||



kimanyad, gurutoṣāya yacchakyaṃ tatsamācaret|

caryā kāryā prayatnena na kadāpyavahelayet||46||



sarvathā sarvadā siddhirācārya yānugāminī|

gururvajradharasyokterārādhyaḥ sarvavastubhiḥ||47||



śiṣyaḥ śuddhāśayo bhūtvā triratnaṃ śaraṇaṃ vrajet|

guroradhītyānupaṭhet kuryādutsargameva ca||48||



tato mantrādidānena kṛtvā saddharmapātrakam|

paṭhecca dhārayeccāpi mūlāpattīścaturdaśa||49||



gurumanugataśiṣyasyānavadyasya kṛtvā

sakalasuhitavṛddhiṃ saṃcitaṃ yanmayedam|

kuśalapadamanantaṃ tena vai sarvasatvāḥ

vijitasugatabhāvā drāk susiddhiṃ labheyuḥ||50||]



||iti gurupañcāśikā samāptā||



|kṛtiriyaṃ mahācāryāśvaghoṣasya||